A 384-21 Padyāmṛtataraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 384/21
Title: Padyāmṛtataraṅgiṇī
Dimensions: 26 x 12.5 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6508
Remarks:
Reel No. A 384-21 Inventory No. 42336
Title Padmaṛtataraṅgiṇī
Author Jayarāma
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 26.0 x 12.5 cm
Folios 8
Lines per Folio 9
Foliation figures in the right-hand margin of the verso with the word śrīḥ
Place of Deposit NAK
Accession No. 5/6508
Manuscript Features
Excerpts
Beginning
/// stayaḥ || || tatrādau praśastyanāmnaḥ pūrvaṃ śrīśadasaṃkhyāniyam āhaḥ (!) ||
ṣaḍguroḥ svāminaḥ paṃcadve /// nāṃ trayaṃ mitre hyekaikaṃ putrabhāryayoḥ || [[ atha sādhāraṇapraśasti ]] || svasti śrīmatsu vṛddhaśrutir api maghavā karṇye rudā /// gira iha viduṣām eṣa yeṣām aśeṣām || pāyaṃ pāyaṃ sahasryambujadalanayanaiḥ kiṃcanācāracaryā cāturyyaṃ te /// ṭamaṇidyotitāṃghridvayeṣu || 1 || (fol. 1v1–4)
End
saṃ[[skā]]raśeṣākhyā prāpta bhūmicatuṣṭaya pratyākhyāta vikhyāta sāṃkhyāgamasatvaprakṛtipuruṣavivekakhyātiniṣṇāta saṃkhyā vasubanditapādāravindeṣu māhāvākyopadekṣadaiśikasaṃnyāsāśrama yathokta paripālanapavitrīkṛtadharitrītaleṣu devadatteṣu prapaṃca vismaraṇapūrvakaṃ nāyāyaṇas maraṇaṃ praṇāma sahasram || || prastāva ciṃtāmaṇeḥ || (fol. 7v2–5)
Colophon
iti śrīmadagnihotrikulatilakāyamāna śrībhāskarasūrisūnu śrīmad ātmārāmānuja śrījayarāmakṛtāyāṃ padmāmṛtataraṃgiṇī paṃcamas taraṃgaḥ samāptāḥ (!) || śrīḥ || śrīḥ || śrīḥ || śrīḥ || (fol. 7v5–6)
Microfilm Details
Reel No. A 384/21
Date of Filming 09-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 12-09-2003
Bibliography
marginal damages
at X.1 padyāmṛtataraṅgiṇī / śrīmadekacandrasya pustakamidam / and a stamp of Nepal National library