A 384-21 Padyāmṛtataraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 384/21
Title: Padyāmṛtataraṅgiṇī
Dimensions: 26 x 12.5 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6508
Remarks:


Reel No. A 384-21 Inventory No. 42336

Title Padmaṛtataraṅgiṇī

Author Jayarāma

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.0 x 12.5 cm

Folios 8

Lines per Folio 9

Foliation figures in the right-hand margin of the verso with the word śrīḥ

Place of Deposit NAK

Accession No. 5/6508

Manuscript Features

Excerpts

Beginning

/// stayaḥ || || tatrādau praśastyanāmnaḥ pūrvaṃ śrīśadasaṃkhyāniyam āhaḥ (!) ||

ṣaḍguroḥ svāminaḥ paṃcadve /// nāṃ trayaṃ mitre hyekaikaṃ putrabhāryayoḥ || [[ atha sādhāraṇapraśasti ]] || svasti śrīmatsu vṛddhaśrutir api maghavā karṇye rudā /// gira iha viduṣām eṣa yeṣām aśeṣām || pāyaṃ pāyaṃ sahasryambujadalanayanaiḥ kiṃcanācāracaryā cāturyyaṃ te /// ṭamaṇidyotitāṃghridvayeṣu || 1 || (fol. 1v1–4)

End

saṃ[[skā]]raśeṣākhyā prāpta bhūmicatuṣṭaya pratyākhyāta vikhyāta sāṃkhyāgamasatvaprakṛtipuruṣavivekakhyātiniṣṇāta saṃkhyā vasubanditapādāravindeṣu māhāvākyopadekṣadaiśikasaṃnyāsāśrama yathokta paripālanapavitrīkṛtadharitrītaleṣu devadatteṣu prapaṃca vismaraṇapūrvakaṃ nāyāyaṇas maraṇaṃ praṇāma sahasram || || prastāva ciṃtāmaṇeḥ || (fol. 7v2–5)

Colophon

iti śrīmadagnihotrikulatilakāyamāna śrībhāskarasūrisūnu śrīmad ātmārāmānuja śrījayarāmakṛtāyāṃ padmāmṛtataraṃgiṇī paṃcamas taraṃgaḥ samāptāḥ (!) || śrīḥ || śrīḥ || śrīḥ || śrīḥ || (fol. 7v5–6)

Microfilm Details

Reel No. A 384/21

Date of Filming 09-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-09-2003

Bibliography

marginal damages

at X.1 padyāmṛtataraṅgiṇī / śrīmadekacandrasya pustakamidam / and a stamp of Nepal National library